B 122-8 Jñānārṇavatantra

Template:IP

Manuscript culture infobox

Filmed in: B 122/8
Title: Jñānārṇavatantra
Dimensions: 34.5 x 9 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4644
Remarks:


Reel No. B 122/8

Inventory No. 27560

Title Jñānārṇavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 34.5 x 9.0 cm

Binding Hole

Folios 57

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Scribe Harideva Śarmmaṇa

Date of Copying SAM (NS) 762

Place of Deposit NAK

Accession No. 5/4644

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||

śrīdevy ūvāca ||

gaṇeśacakrinandīśasurendraparivārita (!) |
jagadvandya kalādhīśa kiṃ tvayā japyate sadā ||

akṣamāleti kiṃnāma saṃśayo me hṛdisthitaḥ ||
śabdātītaṃ paraṃvrahma tvam eva paramātmavit ||

kathayānanda niṣyanda sāndramāna sa niścayāt ||

śrī īśvara uvāca ||

kathayāmi varārohe yanmayā japyate sadā | (fol. 1v1–3)

End

svarṇṇālaṃkāravastraiś ca nānādhanasamuccayaiḥ
tat prasāda (!) pavitrañ ca dhārayet tadanantaraṃ ||

tadame (!) homaṃ nirvvatya pavitreṇa samarccayet |
kumārīpūjanaṃ kuryyāt tata suvāsinīgaṇaṃ ||

yoginyo yoginaś caiva vrāhmaṇā vividhā gaṇā (!) |
pūjyādi parameśāni yadicchet (!) siddhim ātmanaḥ || (fol. 56v8–9 and 57r1)

Colophon

|| iti śrījñānārṇṇave nityātantre pavitrāropaṇaṃnāma caturvviṃśatitamaḥ paṭalaḥ || 24 || ❁ ||
|| samvat762vaiśākhaśuklapūrṇimāyāṃ, anurādhānakṣatraśivayoge vudhavāre etasmin divase saṃpūrṇam idaṃ jñānārṇṇavapustakaṃ likhitaṃ kāyasthadevarāmeṇa vipra śrīharidevaśarmmaṇaḥ (!) || (fol. 57r1–3)

Microfilm Details

Reel No. B 122/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 06-09-2005