B 122-8 Jñānārṇavatantra
Manuscript culture infobox
Filmed in: B 122/8
Title: Jñānārṇavatantra
Dimensions: 34.5 x 9 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4644
Remarks:
Reel No. B 122/8
Inventory No. 27560
Title Jñānārṇavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 34.5 x 9.0 cm
Binding Hole
Folios 57
Lines per Folio 9
Foliation figures in the right-hand margin on the verso
Scribe Harideva Śarmmaṇa
Date of Copying SAM (NS) 762
Place of Deposit NAK
Accession No. 5/4644
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave ||
śrīdevy ūvāca ||
gaṇeśacakrinandīśasurendraparivārita (!) |
jagadvandya kalādhīśa kiṃ tvayā japyate sadā ||
akṣamāleti kiṃnāma saṃśayo me hṛdisthitaḥ ||
śabdātītaṃ paraṃvrahma tvam eva paramātmavit ||
kathayānanda niṣyanda sāndramāna sa niścayāt ||
śrī īśvara uvāca ||
kathayāmi varārohe yanmayā japyate sadā | (fol. 1v1–3)
End
svarṇṇālaṃkāravastraiś ca nānādhanasamuccayaiḥ
tat prasāda (!) pavitrañ ca dhārayet tadanantaraṃ ||
tadame (!) homaṃ nirvvatya pavitreṇa samarccayet |
kumārīpūjanaṃ kuryyāt tata suvāsinīgaṇaṃ ||
yoginyo yoginaś caiva vrāhmaṇā vividhā gaṇā (!) |
pūjyādi parameśāni yadicchet (!) siddhim ātmanaḥ || (fol. 56v8–9 and 57r1)
Colophon
|| iti śrījñānārṇṇave nityātantre pavitrāropaṇaṃnāma caturvviṃśatitamaḥ paṭalaḥ || 24 || ❁ ||
|| samvat762vaiśākhaśuklapūrṇimāyāṃ, anurādhānakṣatraśivayoge vudhavāre etasmin divase saṃpūrṇam idaṃ jñānārṇṇavapustakaṃ likhitaṃ kāyasthadevarāmeṇa vipra śrīharidevaśarmmaṇaḥ (!) || (fol. 57r1–3)
Microfilm Details
Reel No. B 122/8
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 06-09-2005